Shabd Roop of Grahani (Ikarant Striling)


What is Shabd Roop of Grahani? Know below (शब्द रूप) shabd roop of grahani in sanskrit grammar. गृहणी ke Ikarant Striling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमागृहणीगृहण्यौगृहण्यः
द्वितीयागृहणीम्गृहण्यौगृहणीः
तृतीयागृहण्यागृहणीभ्याम्गृहणिभिः
चर्तुथीगृहण्यैगृहणीभ्याम्गृहणीभ्यः
पन्चमीगृहण्याःगृहणीभ्याम्गृहणीभ्यः
षष्ठीगृहण्याःगृहण्योःगृहणीनाम्
सप्तमीगृहण्याम्गृहण्योःगृहणीषु
सम्बोधनहे गृहणिहे गृहण्यौहे गृहण्यः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Guru
(गुरू)
Hani
(हानि - इकारान्त स्त्रीलिंग)
Hanumat
(हनुमत् )
Hari
(हरि)
Hast
(हस्त - अकारान्त पुंल्लिंग)
Hathi
(हाथी)
Ichchha
(इच्छा - अकारान्त स्त्रीलिंग)
Idam
(इदम् - नपुंसकलिंग)
Idam
(इदम् - पुंल्लिंग)
Idam
(इदम् - स्त्रीलिंग)
Indra
(इन्द्र - अकारान्त पुंल्लिंग)
Indu
(इन्दु - उकारान्त पुंल्लिंग)
Jagat
(जगत्)
Jal
(जल - अकारान्त नपुंसकलिंग)
Janak
(जनक - अकारान्त पुंल्लिंग)
Janani
(जननी - इकारान्त स्त्रीलिंग)
Janta
(जनता - अकारान्त स्त्रीलिंग)
Jantu
(जन्तु - अकारान्त)
Jantu
(जन्तु - उकारान्त पुंल्लिंग)
Jati
(जाति - इकारान्त स्त्रीलिंग)
जानें कुछ नयी रोचक चीजे भी :